सुबन्तावली ?रणविक्रम

Roma

पुमान्एकद्विबहु
प्रथमारणविक्रमः रणविक्रमौ रणविक्रमाः
सम्बोधनम्रणविक्रम रणविक्रमौ रणविक्रमाः
द्वितीयारणविक्रमम् रणविक्रमौ रणविक्रमान्
तृतीयारणविक्रमेण रणविक्रमाभ्याम् रणविक्रमैः रणविक्रमेभिः
चतुर्थीरणविक्रमाय रणविक्रमाभ्याम् रणविक्रमेभ्यः
पञ्चमीरणविक्रमात् रणविक्रमाभ्याम् रणविक्रमेभ्यः
षष्ठीरणविक्रमस्य रणविक्रमयोः रणविक्रमाणाम्
सप्तमीरणविक्रमे रणविक्रमयोः रणविक्रमेषु

समास रणविक्रम

अव्यय ॰रणविक्रमम् ॰रणविक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria