Declension table of ?raṇavaṅgamalla

Deva

MasculineSingularDualPlural
Nominativeraṇavaṅgamallaḥ raṇavaṅgamallau raṇavaṅgamallāḥ
Vocativeraṇavaṅgamalla raṇavaṅgamallau raṇavaṅgamallāḥ
Accusativeraṇavaṅgamallam raṇavaṅgamallau raṇavaṅgamallān
Instrumentalraṇavaṅgamallena raṇavaṅgamallābhyām raṇavaṅgamallaiḥ raṇavaṅgamallebhiḥ
Dativeraṇavaṅgamallāya raṇavaṅgamallābhyām raṇavaṅgamallebhyaḥ
Ablativeraṇavaṅgamallāt raṇavaṅgamallābhyām raṇavaṅgamallebhyaḥ
Genitiveraṇavaṅgamallasya raṇavaṅgamallayoḥ raṇavaṅgamallānām
Locativeraṇavaṅgamalle raṇavaṅgamallayoḥ raṇavaṅgamalleṣu

Compound raṇavaṅgamalla -

Adverb -raṇavaṅgamallam -raṇavaṅgamallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria