सुबन्तावली ?रणवङ्गमल्ल

Roma

पुमान्एकद्विबहु
प्रथमारणवङ्गमल्लः रणवङ्गमल्लौ रणवङ्गमल्लाः
सम्बोधनम्रणवङ्गमल्ल रणवङ्गमल्लौ रणवङ्गमल्लाः
द्वितीयारणवङ्गमल्लम् रणवङ्गमल्लौ रणवङ्गमल्लान्
तृतीयारणवङ्गमल्लेन रणवङ्गमल्लाभ्याम् रणवङ्गमल्लैः रणवङ्गमल्लेभिः
चतुर्थीरणवङ्गमल्लाय रणवङ्गमल्लाभ्याम् रणवङ्गमल्लेभ्यः
पञ्चमीरणवङ्गमल्लात् रणवङ्गमल्लाभ्याम् रणवङ्गमल्लेभ्यः
षष्ठीरणवङ्गमल्लस्य रणवङ्गमल्लयोः रणवङ्गमल्लानाम्
सप्तमीरणवङ्गमल्ले रणवङ्गमल्लयोः रणवङ्गमल्लेषु

समास रणवङ्गमल्ल

अव्यय ॰रणवङ्गमल्लम् ॰रणवङ्गमल्लात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria