Declension table of ?raṇasaṅkula

Deva

NeuterSingularDualPlural
Nominativeraṇasaṅkulam raṇasaṅkule raṇasaṅkulāni
Vocativeraṇasaṅkula raṇasaṅkule raṇasaṅkulāni
Accusativeraṇasaṅkulam raṇasaṅkule raṇasaṅkulāni
Instrumentalraṇasaṅkulena raṇasaṅkulābhyām raṇasaṅkulaiḥ
Dativeraṇasaṅkulāya raṇasaṅkulābhyām raṇasaṅkulebhyaḥ
Ablativeraṇasaṅkulāt raṇasaṅkulābhyām raṇasaṅkulebhyaḥ
Genitiveraṇasaṅkulasya raṇasaṅkulayoḥ raṇasaṅkulānām
Locativeraṇasaṅkule raṇasaṅkulayoḥ raṇasaṅkuleṣu

Compound raṇasaṅkula -

Adverb -raṇasaṅkulam -raṇasaṅkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria