सुबन्तावली ?रणसङ्कुल

Roma

नपुंसकम्एकद्विबहु
प्रथमारणसङ्कुलम् रणसङ्कुले रणसङ्कुलानि
सम्बोधनम्रणसङ्कुल रणसङ्कुले रणसङ्कुलानि
द्वितीयारणसङ्कुलम् रणसङ्कुले रणसङ्कुलानि
तृतीयारणसङ्कुलेन रणसङ्कुलाभ्याम् रणसङ्कुलैः
चतुर्थीरणसङ्कुलाय रणसङ्कुलाभ्याम् रणसङ्कुलेभ्यः
पञ्चमीरणसङ्कुलात् रणसङ्कुलाभ्याम् रणसङ्कुलेभ्यः
षष्ठीरणसङ्कुलस्य रणसङ्कुलयोः रणसङ्कुलानाम्
सप्तमीरणसङ्कुले रणसङ्कुलयोः रणसङ्कुलेषु

समास रणसङ्कुल

अव्यय ॰रणसङ्कुलम् ॰रणसङ्कुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria