Declension table of ?raṇaraṅka

Deva

MasculineSingularDualPlural
Nominativeraṇaraṅkaḥ raṇaraṅkau raṇaraṅkāḥ
Vocativeraṇaraṅka raṇaraṅkau raṇaraṅkāḥ
Accusativeraṇaraṅkam raṇaraṅkau raṇaraṅkān
Instrumentalraṇaraṅkeṇa raṇaraṅkābhyām raṇaraṅkaiḥ raṇaraṅkebhiḥ
Dativeraṇaraṅkāya raṇaraṅkābhyām raṇaraṅkebhyaḥ
Ablativeraṇaraṅkāt raṇaraṅkābhyām raṇaraṅkebhyaḥ
Genitiveraṇaraṅkasya raṇaraṅkayoḥ raṇaraṅkāṇām
Locativeraṇaraṅke raṇaraṅkayoḥ raṇaraṅkeṣu

Compound raṇaraṅka -

Adverb -raṇaraṅkam -raṇaraṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria