सुबन्तावली ?रणरङ्क

Roma

पुमान्एकद्विबहु
प्रथमारणरङ्कः रणरङ्कौ रणरङ्काः
सम्बोधनम्रणरङ्क रणरङ्कौ रणरङ्काः
द्वितीयारणरङ्कम् रणरङ्कौ रणरङ्कान्
तृतीयारणरङ्केण रणरङ्काभ्याम् रणरङ्कैः रणरङ्केभिः
चतुर्थीरणरङ्काय रणरङ्काभ्याम् रणरङ्केभ्यः
पञ्चमीरणरङ्कात् रणरङ्काभ्याम् रणरङ्केभ्यः
षष्ठीरणरङ्कस्य रणरङ्कयोः रणरङ्काणाम्
सप्तमीरणरङ्के रणरङ्कयोः रणरङ्केषु

समास रणरङ्क

अव्यय ॰रणरङ्कम् ॰रणरङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria