Declension table of ?raṇaraṇāyita

Deva

NeuterSingularDualPlural
Nominativeraṇaraṇāyitam raṇaraṇāyite raṇaraṇāyitāni
Vocativeraṇaraṇāyita raṇaraṇāyite raṇaraṇāyitāni
Accusativeraṇaraṇāyitam raṇaraṇāyite raṇaraṇāyitāni
Instrumentalraṇaraṇāyitena raṇaraṇāyitābhyām raṇaraṇāyitaiḥ
Dativeraṇaraṇāyitāya raṇaraṇāyitābhyām raṇaraṇāyitebhyaḥ
Ablativeraṇaraṇāyitāt raṇaraṇāyitābhyām raṇaraṇāyitebhyaḥ
Genitiveraṇaraṇāyitasya raṇaraṇāyitayoḥ raṇaraṇāyitānām
Locativeraṇaraṇāyite raṇaraṇāyitayoḥ raṇaraṇāyiteṣu

Compound raṇaraṇāyita -

Adverb -raṇaraṇāyitam -raṇaraṇāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria