सुबन्तावली ?रणरणायित

Roma

नपुंसकम्एकद्विबहु
प्रथमारणरणायितम् रणरणायिते रणरणायितानि
सम्बोधनम्रणरणायित रणरणायिते रणरणायितानि
द्वितीयारणरणायितम् रणरणायिते रणरणायितानि
तृतीयारणरणायितेन रणरणायिताभ्याम् रणरणायितैः
चतुर्थीरणरणायिताय रणरणायिताभ्याम् रणरणायितेभ्यः
पञ्चमीरणरणायितात् रणरणायिताभ्याम् रणरणायितेभ्यः
षष्ठीरणरणायितस्य रणरणायितयोः रणरणायितानाम्
सप्तमीरणरणायिते रणरणायितयोः रणरणायितेषु

समास रणरणायित

अव्यय ॰रणरणायितम् ॰रणरणायितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria