Declension table of ?raṇapakṣin

Deva

MasculineSingularDualPlural
Nominativeraṇapakṣī raṇapakṣiṇau raṇapakṣiṇaḥ
Vocativeraṇapakṣin raṇapakṣiṇau raṇapakṣiṇaḥ
Accusativeraṇapakṣiṇam raṇapakṣiṇau raṇapakṣiṇaḥ
Instrumentalraṇapakṣiṇā raṇapakṣibhyām raṇapakṣibhiḥ
Dativeraṇapakṣiṇe raṇapakṣibhyām raṇapakṣibhyaḥ
Ablativeraṇapakṣiṇaḥ raṇapakṣibhyām raṇapakṣibhyaḥ
Genitiveraṇapakṣiṇaḥ raṇapakṣiṇoḥ raṇapakṣiṇām
Locativeraṇapakṣiṇi raṇapakṣiṇoḥ raṇapakṣiṣu

Compound raṇapakṣi -

Adverb -raṇapakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria