सुबन्तावली ?रणपक्षिन्

Roma

पुमान्एकद्विबहु
प्रथमारणपक्षी रणपक्षिणौ रणपक्षिणः
सम्बोधनम्रणपक्षिन् रणपक्षिणौ रणपक्षिणः
द्वितीयारणपक्षिणम् रणपक्षिणौ रणपक्षिणः
तृतीयारणपक्षिणा रणपक्षिभ्याम् रणपक्षिभिः
चतुर्थीरणपक्षिणे रणपक्षिभ्याम् रणपक्षिभ्यः
पञ्चमीरणपक्षिणः रणपक्षिभ्याम् रणपक्षिभ्यः
षष्ठीरणपक्षिणः रणपक्षिणोः रणपक्षिणाम्
सप्तमीरणपक्षिणि रणपक्षिणोः रणपक्षिषु

समास रणपक्षि

अव्यय ॰रणपक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria