Declension table of ?raṇamatta

Deva

MasculineSingularDualPlural
Nominativeraṇamattaḥ raṇamattau raṇamattāḥ
Vocativeraṇamatta raṇamattau raṇamattāḥ
Accusativeraṇamattam raṇamattau raṇamattān
Instrumentalraṇamattena raṇamattābhyām raṇamattaiḥ raṇamattebhiḥ
Dativeraṇamattāya raṇamattābhyām raṇamattebhyaḥ
Ablativeraṇamattāt raṇamattābhyām raṇamattebhyaḥ
Genitiveraṇamattasya raṇamattayoḥ raṇamattānām
Locativeraṇamatte raṇamattayoḥ raṇamatteṣu

Compound raṇamatta -

Adverb -raṇamattam -raṇamattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria