सुबन्तावली ?रणमत्त

Roma

पुमान्एकद्विबहु
प्रथमारणमत्तः रणमत्तौ रणमत्ताः
सम्बोधनम्रणमत्त रणमत्तौ रणमत्ताः
द्वितीयारणमत्तम् रणमत्तौ रणमत्तान्
तृतीयारणमत्तेन रणमत्ताभ्याम् रणमत्तैः रणमत्तेभिः
चतुर्थीरणमत्ताय रणमत्ताभ्याम् रणमत्तेभ्यः
पञ्चमीरणमत्तात् रणमत्ताभ्याम् रणमत्तेभ्यः
षष्ठीरणमत्तस्य रणमत्तयोः रणमत्तानाम्
सप्तमीरणमत्ते रणमत्तयोः रणमत्तेषु

समास रणमत्त

अव्यय ॰रणमत्तम् ॰रणमत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria