Declension table of pūtigandha

Deva

MasculineSingularDualPlural
Nominativepūtigandhaḥ pūtigandhau pūtigandhāḥ
Vocativepūtigandha pūtigandhau pūtigandhāḥ
Accusativepūtigandham pūtigandhau pūtigandhān
Instrumentalpūtigandhena pūtigandhābhyām pūtigandhaiḥ pūtigandhebhiḥ
Dativepūtigandhāya pūtigandhābhyām pūtigandhebhyaḥ
Ablativepūtigandhāt pūtigandhābhyām pūtigandhebhyaḥ
Genitivepūtigandhasya pūtigandhayoḥ pūtigandhānām
Locativepūtigandhe pūtigandhayoḥ pūtigandheṣu

Compound pūtigandha -

Adverb -pūtigandham -pūtigandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria