Declension table of ?pūrvotpanna

Deva

MasculineSingularDualPlural
Nominativepūrvotpannaḥ pūrvotpannau pūrvotpannāḥ
Vocativepūrvotpanna pūrvotpannau pūrvotpannāḥ
Accusativepūrvotpannam pūrvotpannau pūrvotpannān
Instrumentalpūrvotpannena pūrvotpannābhyām pūrvotpannaiḥ pūrvotpannebhiḥ
Dativepūrvotpannāya pūrvotpannābhyām pūrvotpannebhyaḥ
Ablativepūrvotpannāt pūrvotpannābhyām pūrvotpannebhyaḥ
Genitivepūrvotpannasya pūrvotpannayoḥ pūrvotpannānām
Locativepūrvotpanne pūrvotpannayoḥ pūrvotpanneṣu

Compound pūrvotpanna -

Adverb -pūrvotpannam -pūrvotpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria