सुबन्तावली ?पूर्वोत्पन्न

Roma

पुमान्एकद्विबहु
प्रथमापूर्वोत्पन्नः पूर्वोत्पन्नौ पूर्वोत्पन्नाः
सम्बोधनम्पूर्वोत्पन्न पूर्वोत्पन्नौ पूर्वोत्पन्नाः
द्वितीयापूर्वोत्पन्नम् पूर्वोत्पन्नौ पूर्वोत्पन्नान्
तृतीयापूर्वोत्पन्नेन पूर्वोत्पन्नाभ्याम् पूर्वोत्पन्नैः पूर्वोत्पन्नेभिः
चतुर्थीपूर्वोत्पन्नाय पूर्वोत्पन्नाभ्याम् पूर्वोत्पन्नेभ्यः
पञ्चमीपूर्वोत्पन्नात् पूर्वोत्पन्नाभ्याम् पूर्वोत्पन्नेभ्यः
षष्ठीपूर्वोत्पन्नस्य पूर्वोत्पन्नयोः पूर्वोत्पन्नानाम्
सप्तमीपूर्वोत्पन्ने पूर्वोत्पन्नयोः पूर्वोत्पन्नेषु

समास पूर्वोत्पन्न

अव्यय ॰पूर्वोत्पन्नम् ॰पूर्वोत्पन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria