Declension table of ?pūrvedyurāhṛta

Deva

MasculineSingularDualPlural
Nominativepūrvedyurāhṛtaḥ pūrvedyurāhṛtau pūrvedyurāhṛtāḥ
Vocativepūrvedyurāhṛta pūrvedyurāhṛtau pūrvedyurāhṛtāḥ
Accusativepūrvedyurāhṛtam pūrvedyurāhṛtau pūrvedyurāhṛtān
Instrumentalpūrvedyurāhṛtena pūrvedyurāhṛtābhyām pūrvedyurāhṛtaiḥ pūrvedyurāhṛtebhiḥ
Dativepūrvedyurāhṛtāya pūrvedyurāhṛtābhyām pūrvedyurāhṛtebhyaḥ
Ablativepūrvedyurāhṛtāt pūrvedyurāhṛtābhyām pūrvedyurāhṛtebhyaḥ
Genitivepūrvedyurāhṛtasya pūrvedyurāhṛtayoḥ pūrvedyurāhṛtānām
Locativepūrvedyurāhṛte pūrvedyurāhṛtayoḥ pūrvedyurāhṛteṣu

Compound pūrvedyurāhṛta -

Adverb -pūrvedyurāhṛtam -pūrvedyurāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria