सुबन्तावली ?पूर्वेद्युराहृतRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | पूर्वेद्युराहृतः | पूर्वेद्युराहृतौ | पूर्वेद्युराहृताः |
सम्बोधनम् | पूर्वेद्युराहृत | पूर्वेद्युराहृतौ | पूर्वेद्युराहृताः |
द्वितीया | पूर्वेद्युराहृतम् | पूर्वेद्युराहृतौ | पूर्वेद्युराहृतान् |
तृतीया | पूर्वेद्युराहृतेन | पूर्वेद्युराहृताभ्याम् | पूर्वेद्युराहृतैः पूर्वेद्युराहृतेभिः |
चतुर्थी | पूर्वेद्युराहृताय | पूर्वेद्युराहृताभ्याम् | पूर्वेद्युराहृतेभ्यः |
पञ्चमी | पूर्वेद्युराहृतात् | पूर्वेद्युराहृताभ्याम् | पूर्वेद्युराहृतेभ्यः |
षष्ठी | पूर्वेद्युराहृतस्य | पूर्वेद्युराहृतयोः | पूर्वेद्युराहृतानाम् |
सप्तमी | पूर्वेद्युराहृते | पूर्वेद्युराहृतयोः | पूर्वेद्युराहृतेषु |