Declension table of ?pūrvavattara

Deva

NeuterSingularDualPlural
Nominativepūrvavattaram pūrvavattare pūrvavattarāṇi
Vocativepūrvavattara pūrvavattare pūrvavattarāṇi
Accusativepūrvavattaram pūrvavattare pūrvavattarāṇi
Instrumentalpūrvavattareṇa pūrvavattarābhyām pūrvavattaraiḥ
Dativepūrvavattarāya pūrvavattarābhyām pūrvavattarebhyaḥ
Ablativepūrvavattarāt pūrvavattarābhyām pūrvavattarebhyaḥ
Genitivepūrvavattarasya pūrvavattarayoḥ pūrvavattarāṇām
Locativepūrvavattare pūrvavattarayoḥ pūrvavattareṣu

Compound pūrvavattara -

Adverb -pūrvavattaram -pūrvavattarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria