सुबन्तावली ?पूर्ववत्तर

Roma

नपुंसकम्एकद्विबहु
प्रथमापूर्ववत्तरम् पूर्ववत्तरे पूर्ववत्तराणि
सम्बोधनम्पूर्ववत्तर पूर्ववत्तरे पूर्ववत्तराणि
द्वितीयापूर्ववत्तरम् पूर्ववत्तरे पूर्ववत्तराणि
तृतीयापूर्ववत्तरेण पूर्ववत्तराभ्याम् पूर्ववत्तरैः
चतुर्थीपूर्ववत्तराय पूर्ववत्तराभ्याम् पूर्ववत्तरेभ्यः
पञ्चमीपूर्ववत्तरात् पूर्ववत्तराभ्याम् पूर्ववत्तरेभ्यः
षष्ठीपूर्ववत्तरस्य पूर्ववत्तरयोः पूर्ववत्तराणाम्
सप्तमीपूर्ववत्तरे पूर्ववत्तरयोः पूर्ववत्तरेषु

समास पूर्ववत्तर

अव्यय ॰पूर्ववत्तरम् ॰पूर्ववत्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria