Declension table of pūrvatara

Deva

MasculineSingularDualPlural
Nominativepūrvataraḥ pūrvatarau pūrvatarāḥ
Vocativepūrvatara pūrvatarau pūrvatarāḥ
Accusativepūrvataram pūrvatarau pūrvatarān
Instrumentalpūrvatareṇa pūrvatarābhyām pūrvataraiḥ pūrvatarebhiḥ
Dativepūrvatarāya pūrvatarābhyām pūrvatarebhyaḥ
Ablativepūrvatarāt pūrvatarābhyām pūrvatarebhyaḥ
Genitivepūrvatarasya pūrvatarayoḥ pūrvatarāṇām
Locativepūrvatare pūrvatarayoḥ pūrvatareṣu

Compound pūrvatara -

Adverb -pūrvataram -pūrvatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria