Declension table of ?pūrvapratipannā

Deva

FeminineSingularDualPlural
Nominativepūrvapratipannā pūrvapratipanne pūrvapratipannāḥ
Vocativepūrvapratipanne pūrvapratipanne pūrvapratipannāḥ
Accusativepūrvapratipannām pūrvapratipanne pūrvapratipannāḥ
Instrumentalpūrvapratipannayā pūrvapratipannābhyām pūrvapratipannābhiḥ
Dativepūrvapratipannāyai pūrvapratipannābhyām pūrvapratipannābhyaḥ
Ablativepūrvapratipannāyāḥ pūrvapratipannābhyām pūrvapratipannābhyaḥ
Genitivepūrvapratipannāyāḥ pūrvapratipannayoḥ pūrvapratipannānām
Locativepūrvapratipannāyām pūrvapratipannayoḥ pūrvapratipannāsu

Adverb -pūrvapratipannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria