सुबन्तावली ?पूर्वप्रतिपन्ना

Roma

स्त्रीएकद्विबहु
प्रथमापूर्वप्रतिपन्ना पूर्वप्रतिपन्ने पूर्वप्रतिपन्नाः
सम्बोधनम्पूर्वप्रतिपन्ने पूर्वप्रतिपन्ने पूर्वप्रतिपन्नाः
द्वितीयापूर्वप्रतिपन्नाम् पूर्वप्रतिपन्ने पूर्वप्रतिपन्नाः
तृतीयापूर्वप्रतिपन्नया पूर्वप्रतिपन्नाभ्याम् पूर्वप्रतिपन्नाभिः
चतुर्थीपूर्वप्रतिपन्नायै पूर्वप्रतिपन्नाभ्याम् पूर्वप्रतिपन्नाभ्यः
पञ्चमीपूर्वप्रतिपन्नायाः पूर्वप्रतिपन्नाभ्याम् पूर्वप्रतिपन्नाभ्यः
षष्ठीपूर्वप्रतिपन्नायाः पूर्वप्रतिपन्नयोः पूर्वप्रतिपन्नानाम्
सप्तमीपूर्वप्रतिपन्नायाम् पूर्वप्रतिपन्नयोः पूर्वप्रतिपन्नासु

अव्यय ॰पूर्वप्रतिपन्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria