Declension table of ?pūrvaprasthitā

Deva

FeminineSingularDualPlural
Nominativepūrvaprasthitā pūrvaprasthite pūrvaprasthitāḥ
Vocativepūrvaprasthite pūrvaprasthite pūrvaprasthitāḥ
Accusativepūrvaprasthitām pūrvaprasthite pūrvaprasthitāḥ
Instrumentalpūrvaprasthitayā pūrvaprasthitābhyām pūrvaprasthitābhiḥ
Dativepūrvaprasthitāyai pūrvaprasthitābhyām pūrvaprasthitābhyaḥ
Ablativepūrvaprasthitāyāḥ pūrvaprasthitābhyām pūrvaprasthitābhyaḥ
Genitivepūrvaprasthitāyāḥ pūrvaprasthitayoḥ pūrvaprasthitānām
Locativepūrvaprasthitāyām pūrvaprasthitayoḥ pūrvaprasthitāsu

Adverb -pūrvaprasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria