सुबन्तावली ?पूर्वप्रस्थिता

Roma

स्त्रीएकद्विबहु
प्रथमापूर्वप्रस्थिता पूर्वप्रस्थिते पूर्वप्रस्थिताः
सम्बोधनम्पूर्वप्रस्थिते पूर्वप्रस्थिते पूर्वप्रस्थिताः
द्वितीयापूर्वप्रस्थिताम् पूर्वप्रस्थिते पूर्वप्रस्थिताः
तृतीयापूर्वप्रस्थितया पूर्वप्रस्थिताभ्याम् पूर्वप्रस्थिताभिः
चतुर्थीपूर्वप्रस्थितायै पूर्वप्रस्थिताभ्याम् पूर्वप्रस्थिताभ्यः
पञ्चमीपूर्वप्रस्थितायाः पूर्वप्रस्थिताभ्याम् पूर्वप्रस्थिताभ्यः
षष्ठीपूर्वप्रस्थितायाः पूर्वप्रस्थितयोः पूर्वप्रस्थितानाम्
सप्तमीपूर्वप्रस्थितायाम् पूर्वप्रस्थितयोः पूर्वप्रस्थितासु

अव्यय ॰पूर्वप्रस्थितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria