Declension table of pūrvapīṭhikā

Deva

FeminineSingularDualPlural
Nominativepūrvapīṭhikā pūrvapīṭhike pūrvapīṭhikāḥ
Vocativepūrvapīṭhike pūrvapīṭhike pūrvapīṭhikāḥ
Accusativepūrvapīṭhikām pūrvapīṭhike pūrvapīṭhikāḥ
Instrumentalpūrvapīṭhikayā pūrvapīṭhikābhyām pūrvapīṭhikābhiḥ
Dativepūrvapīṭhikāyai pūrvapīṭhikābhyām pūrvapīṭhikābhyaḥ
Ablativepūrvapīṭhikāyāḥ pūrvapīṭhikābhyām pūrvapīṭhikābhyaḥ
Genitivepūrvapīṭhikāyāḥ pūrvapīṭhikayoḥ pūrvapīṭhikānām
Locativepūrvapīṭhikāyām pūrvapīṭhikayoḥ pūrvapīṭhikāsu

Adverb -pūrvapīṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria