Declension table of pūrvapakṣa

Deva

MasculineSingularDualPlural
Nominativepūrvapakṣaḥ pūrvapakṣau pūrvapakṣāḥ
Vocativepūrvapakṣa pūrvapakṣau pūrvapakṣāḥ
Accusativepūrvapakṣam pūrvapakṣau pūrvapakṣān
Instrumentalpūrvapakṣeṇa pūrvapakṣābhyām pūrvapakṣaiḥ pūrvapakṣebhiḥ
Dativepūrvapakṣāya pūrvapakṣābhyām pūrvapakṣebhyaḥ
Ablativepūrvapakṣāt pūrvapakṣābhyām pūrvapakṣebhyaḥ
Genitivepūrvapakṣasya pūrvapakṣayoḥ pūrvapakṣāṇām
Locativepūrvapakṣe pūrvapakṣayoḥ pūrvapakṣeṣu

Compound pūrvapakṣa -

Adverb -pūrvapakṣam -pūrvapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria