Declension table of pūrvapadaprakṛtisvara

Deva

NeuterSingularDualPlural
Nominativepūrvapadaprakṛtisvaram pūrvapadaprakṛtisvare pūrvapadaprakṛtisvarāṇi
Vocativepūrvapadaprakṛtisvara pūrvapadaprakṛtisvare pūrvapadaprakṛtisvarāṇi
Accusativepūrvapadaprakṛtisvaram pūrvapadaprakṛtisvare pūrvapadaprakṛtisvarāṇi
Instrumentalpūrvapadaprakṛtisvareṇa pūrvapadaprakṛtisvarābhyām pūrvapadaprakṛtisvaraiḥ
Dativepūrvapadaprakṛtisvarāya pūrvapadaprakṛtisvarābhyām pūrvapadaprakṛtisvarebhyaḥ
Ablativepūrvapadaprakṛtisvarāt pūrvapadaprakṛtisvarābhyām pūrvapadaprakṛtisvarebhyaḥ
Genitivepūrvapadaprakṛtisvarasya pūrvapadaprakṛtisvarayoḥ pūrvapadaprakṛtisvarāṇām
Locativepūrvapadaprakṛtisvare pūrvapadaprakṛtisvarayoḥ pūrvapadaprakṛtisvareṣu

Compound pūrvapadaprakṛtisvara -

Adverb -pūrvapadaprakṛtisvaram -pūrvapadaprakṛtisvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria