Declension table of pūrvajanman

Deva

MasculineSingularDualPlural
Nominativepūrvajanmā pūrvajanmānau pūrvajanmānaḥ
Vocativepūrvajanman pūrvajanmānau pūrvajanmānaḥ
Accusativepūrvajanmānam pūrvajanmānau pūrvajanmanaḥ
Instrumentalpūrvajanmanā pūrvajanmabhyām pūrvajanmabhiḥ
Dativepūrvajanmane pūrvajanmabhyām pūrvajanmabhyaḥ
Ablativepūrvajanmanaḥ pūrvajanmabhyām pūrvajanmabhyaḥ
Genitivepūrvajanmanaḥ pūrvajanmanoḥ pūrvajanmanām
Locativepūrvajanmani pūrvajanmanoḥ pūrvajanmasu

Compound pūrvajanma -

Adverb -pūrvajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria