Declension table of pūrvabhāga

Deva

NeuterSingularDualPlural
Nominativepūrvabhāgam pūrvabhāge pūrvabhāgāṇi
Vocativepūrvabhāga pūrvabhāge pūrvabhāgāṇi
Accusativepūrvabhāgam pūrvabhāge pūrvabhāgāṇi
Instrumentalpūrvabhāgeṇa pūrvabhāgābhyām pūrvabhāgaiḥ
Dativepūrvabhāgāya pūrvabhāgābhyām pūrvabhāgebhyaḥ
Ablativepūrvabhāgāt pūrvabhāgābhyām pūrvabhāgebhyaḥ
Genitivepūrvabhāgasya pūrvabhāgayoḥ pūrvabhāgāṇām
Locativepūrvabhāge pūrvabhāgayoḥ pūrvabhāgeṣu

Compound pūrvabhāga -

Adverb -pūrvabhāgam -pūrvabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria