Declension table of ?pūrvāvadhīrita

Deva

MasculineSingularDualPlural
Nominativepūrvāvadhīritaḥ pūrvāvadhīritau pūrvāvadhīritāḥ
Vocativepūrvāvadhīrita pūrvāvadhīritau pūrvāvadhīritāḥ
Accusativepūrvāvadhīritam pūrvāvadhīritau pūrvāvadhīritān
Instrumentalpūrvāvadhīritena pūrvāvadhīritābhyām pūrvāvadhīritaiḥ pūrvāvadhīritebhiḥ
Dativepūrvāvadhīritāya pūrvāvadhīritābhyām pūrvāvadhīritebhyaḥ
Ablativepūrvāvadhīritāt pūrvāvadhīritābhyām pūrvāvadhīritebhyaḥ
Genitivepūrvāvadhīritasya pūrvāvadhīritayoḥ pūrvāvadhīritānām
Locativepūrvāvadhīrite pūrvāvadhīritayoḥ pūrvāvadhīriteṣu

Compound pūrvāvadhīrita -

Adverb -pūrvāvadhīritam -pūrvāvadhīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria