सुबन्तावली ?पूर्वावधीरित

Roma

पुमान्एकद्विबहु
प्रथमापूर्वावधीरितः पूर्वावधीरितौ पूर्वावधीरिताः
सम्बोधनम्पूर्वावधीरित पूर्वावधीरितौ पूर्वावधीरिताः
द्वितीयापूर्वावधीरितम् पूर्वावधीरितौ पूर्वावधीरितान्
तृतीयापूर्वावधीरितेन पूर्वावधीरिताभ्याम् पूर्वावधीरितैः पूर्वावधीरितेभिः
चतुर्थीपूर्वावधीरिताय पूर्वावधीरिताभ्याम् पूर्वावधीरितेभ्यः
पञ्चमीपूर्वावधीरितात् पूर्वावधीरिताभ्याम् पूर्वावधीरितेभ्यः
षष्ठीपूर्वावधीरितस्य पूर्वावधीरितयोः पूर्वावधीरितानाम्
सप्तमीपूर्वावधीरिते पूर्वावधीरितयोः पूर्वावधीरितेषु

समास पूर्वावधीरित

अव्यय ॰पूर्वावधीरितम् ॰पूर्वावधीरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria