Declension table of ?pūrvārdhakāya

Deva

MasculineSingularDualPlural
Nominativepūrvārdhakāyaḥ pūrvārdhakāyau pūrvārdhakāyāḥ
Vocativepūrvārdhakāya pūrvārdhakāyau pūrvārdhakāyāḥ
Accusativepūrvārdhakāyam pūrvārdhakāyau pūrvārdhakāyān
Instrumentalpūrvārdhakāyena pūrvārdhakāyābhyām pūrvārdhakāyaiḥ pūrvārdhakāyebhiḥ
Dativepūrvārdhakāyāya pūrvārdhakāyābhyām pūrvārdhakāyebhyaḥ
Ablativepūrvārdhakāyāt pūrvārdhakāyābhyām pūrvārdhakāyebhyaḥ
Genitivepūrvārdhakāyasya pūrvārdhakāyayoḥ pūrvārdhakāyānām
Locativepūrvārdhakāye pūrvārdhakāyayoḥ pūrvārdhakāyeṣu

Compound pūrvārdhakāya -

Adverb -pūrvārdhakāyam -pūrvārdhakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria