सुबन्तावली ?पूर्वार्धकाय

Roma

पुमान्एकद्विबहु
प्रथमापूर्वार्धकायः पूर्वार्धकायौ पूर्वार्धकायाः
सम्बोधनम्पूर्वार्धकाय पूर्वार्धकायौ पूर्वार्धकायाः
द्वितीयापूर्वार्धकायम् पूर्वार्धकायौ पूर्वार्धकायान्
तृतीयापूर्वार्धकायेन पूर्वार्धकायाभ्याम् पूर्वार्धकायैः पूर्वार्धकायेभिः
चतुर्थीपूर्वार्धकायाय पूर्वार्धकायाभ्याम् पूर्वार्धकायेभ्यः
पञ्चमीपूर्वार्धकायात् पूर्वार्धकायाभ्याम् पूर्वार्धकायेभ्यः
षष्ठीपूर्वार्धकायस्य पूर्वार्धकाययोः पूर्वार्धकायानाम्
सप्तमीपूर्वार्धकाये पूर्वार्धकाययोः पूर्वार्धकायेषु

समास पूर्वार्धकाय

अव्यय ॰पूर्वार्धकायम् ॰पूर्वार्धकायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria