Declension table of ?pūrvānuṣṭhitatva

Deva

NeuterSingularDualPlural
Nominativepūrvānuṣṭhitatvam pūrvānuṣṭhitatve pūrvānuṣṭhitatvāni
Vocativepūrvānuṣṭhitatva pūrvānuṣṭhitatve pūrvānuṣṭhitatvāni
Accusativepūrvānuṣṭhitatvam pūrvānuṣṭhitatve pūrvānuṣṭhitatvāni
Instrumentalpūrvānuṣṭhitatvena pūrvānuṣṭhitatvābhyām pūrvānuṣṭhitatvaiḥ
Dativepūrvānuṣṭhitatvāya pūrvānuṣṭhitatvābhyām pūrvānuṣṭhitatvebhyaḥ
Ablativepūrvānuṣṭhitatvāt pūrvānuṣṭhitatvābhyām pūrvānuṣṭhitatvebhyaḥ
Genitivepūrvānuṣṭhitatvasya pūrvānuṣṭhitatvayoḥ pūrvānuṣṭhitatvānām
Locativepūrvānuṣṭhitatve pūrvānuṣṭhitatvayoḥ pūrvānuṣṭhitatveṣu

Compound pūrvānuṣṭhitatva -

Adverb -pūrvānuṣṭhitatvam -pūrvānuṣṭhitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria