सुबन्तावली ?पूर्वानुष्ठितत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमापूर्वानुष्ठितत्वम् पूर्वानुष्ठितत्वे पूर्वानुष्ठितत्वानि
सम्बोधनम्पूर्वानुष्ठितत्व पूर्वानुष्ठितत्वे पूर्वानुष्ठितत्वानि
द्वितीयापूर्वानुष्ठितत्वम् पूर्वानुष्ठितत्वे पूर्वानुष्ठितत्वानि
तृतीयापूर्वानुष्ठितत्वेन पूर्वानुष्ठितत्वाभ्याम् पूर्वानुष्ठितत्वैः
चतुर्थीपूर्वानुष्ठितत्वाय पूर्वानुष्ठितत्वाभ्याम् पूर्वानुष्ठितत्वेभ्यः
पञ्चमीपूर्वानुष्ठितत्वात् पूर्वानुष्ठितत्वाभ्याम् पूर्वानुष्ठितत्वेभ्यः
षष्ठीपूर्वानुष्ठितत्वस्य पूर्वानुष्ठितत्वयोः पूर्वानुष्ठितत्वानाम्
सप्तमीपूर्वानुष्ठितत्वे पूर्वानुष्ठितत्वयोः पूर्वानुष्ठितत्वेषु

समास पूर्वानुष्ठितत्व

अव्यय ॰पूर्वानुष्ठितत्वम् ॰पूर्वानुष्ठितत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria