Declension table of pūrvāhṇetana

Deva

NeuterSingularDualPlural
Nominativepūrvāhṇetanam pūrvāhṇetane pūrvāhṇetanāni
Vocativepūrvāhṇetana pūrvāhṇetane pūrvāhṇetanāni
Accusativepūrvāhṇetanam pūrvāhṇetane pūrvāhṇetanāni
Instrumentalpūrvāhṇetanena pūrvāhṇetanābhyām pūrvāhṇetanaiḥ
Dativepūrvāhṇetanāya pūrvāhṇetanābhyām pūrvāhṇetanebhyaḥ
Ablativepūrvāhṇetanāt pūrvāhṇetanābhyām pūrvāhṇetanebhyaḥ
Genitivepūrvāhṇetanasya pūrvāhṇetanayoḥ pūrvāhṇetanānām
Locativepūrvāhṇetane pūrvāhṇetanayoḥ pūrvāhṇetaneṣu

Compound pūrvāhṇetana -

Adverb -pūrvāhṇetanam -pūrvāhṇetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria