Declension table of ?pūrvāhṇatana

Deva

NeuterSingularDualPlural
Nominativepūrvāhṇatanam pūrvāhṇatane pūrvāhṇatanāni
Vocativepūrvāhṇatana pūrvāhṇatane pūrvāhṇatanāni
Accusativepūrvāhṇatanam pūrvāhṇatane pūrvāhṇatanāni
Instrumentalpūrvāhṇatanena pūrvāhṇatanābhyām pūrvāhṇatanaiḥ
Dativepūrvāhṇatanāya pūrvāhṇatanābhyām pūrvāhṇatanebhyaḥ
Ablativepūrvāhṇatanāt pūrvāhṇatanābhyām pūrvāhṇatanebhyaḥ
Genitivepūrvāhṇatanasya pūrvāhṇatanayoḥ pūrvāhṇatanānām
Locativepūrvāhṇatane pūrvāhṇatanayoḥ pūrvāhṇataneṣu

Compound pūrvāhṇatana -

Adverb -pūrvāhṇatanam -pūrvāhṇatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria