सुबन्तावली ?पूर्वाह्णतन

Roma

नपुंसकम्एकद्विबहु
प्रथमापूर्वाह्णतनम् पूर्वाह्णतने पूर्वाह्णतनानि
सम्बोधनम्पूर्वाह्णतन पूर्वाह्णतने पूर्वाह्णतनानि
द्वितीयापूर्वाह्णतनम् पूर्वाह्णतने पूर्वाह्णतनानि
तृतीयापूर्वाह्णतनेन पूर्वाह्णतनाभ्याम् पूर्वाह्णतनैः
चतुर्थीपूर्वाह्णतनाय पूर्वाह्णतनाभ्याम् पूर्वाह्णतनेभ्यः
पञ्चमीपूर्वाह्णतनात् पूर्वाह्णतनाभ्याम् पूर्वाह्णतनेभ्यः
षष्ठीपूर्वाह्णतनस्य पूर्वाह्णतनयोः पूर्वाह्णतनानाम्
सप्तमीपूर्वाह्णतने पूर्वाह्णतनयोः पूर्वाह्णतनेषु

समास पूर्वाह्णतन

अव्यय ॰पूर्वाह्णतनम् ॰पूर्वाह्णतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria