Declension table of ?pūrtoddyota

Deva

MasculineSingularDualPlural
Nominativepūrtoddyotaḥ pūrtoddyotau pūrtoddyotāḥ
Vocativepūrtoddyota pūrtoddyotau pūrtoddyotāḥ
Accusativepūrtoddyotam pūrtoddyotau pūrtoddyotān
Instrumentalpūrtoddyotena pūrtoddyotābhyām pūrtoddyotaiḥ pūrtoddyotebhiḥ
Dativepūrtoddyotāya pūrtoddyotābhyām pūrtoddyotebhyaḥ
Ablativepūrtoddyotāt pūrtoddyotābhyām pūrtoddyotebhyaḥ
Genitivepūrtoddyotasya pūrtoddyotayoḥ pūrtoddyotānām
Locativepūrtoddyote pūrtoddyotayoḥ pūrtoddyoteṣu

Compound pūrtoddyota -

Adverb -pūrtoddyotam -pūrtoddyotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria