सुबन्तावली ?पूर्तोद्द्योत

Roma

पुमान्एकद्विबहु
प्रथमापूर्तोद्द्योतः पूर्तोद्द्योतौ पूर्तोद्द्योताः
सम्बोधनम्पूर्तोद्द्योत पूर्तोद्द्योतौ पूर्तोद्द्योताः
द्वितीयापूर्तोद्द्योतम् पूर्तोद्द्योतौ पूर्तोद्द्योतान्
तृतीयापूर्तोद्द्योतेन पूर्तोद्द्योताभ्याम् पूर्तोद्द्योतैः पूर्तोद्द्योतेभिः
चतुर्थीपूर्तोद्द्योताय पूर्तोद्द्योताभ्याम् पूर्तोद्द्योतेभ्यः
पञ्चमीपूर्तोद्द्योतात् पूर्तोद्द्योताभ्याम् पूर्तोद्द्योतेभ्यः
षष्ठीपूर्तोद्द्योतस्य पूर्तोद्द्योतयोः पूर्तोद्द्योतानाम्
सप्तमीपूर्तोद्द्योते पूर्तोद्द्योतयोः पूर्तोद्द्योतेषु

समास पूर्तोद्द्योत

अव्यय ॰पूर्तोद्द्योतम् ॰पूर्तोद्द्योतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria