Declension table of ?pūrṇotkaṭa

Deva

MasculineSingularDualPlural
Nominativepūrṇotkaṭaḥ pūrṇotkaṭau pūrṇotkaṭāḥ
Vocativepūrṇotkaṭa pūrṇotkaṭau pūrṇotkaṭāḥ
Accusativepūrṇotkaṭam pūrṇotkaṭau pūrṇotkaṭān
Instrumentalpūrṇotkaṭena pūrṇotkaṭābhyām pūrṇotkaṭaiḥ pūrṇotkaṭebhiḥ
Dativepūrṇotkaṭāya pūrṇotkaṭābhyām pūrṇotkaṭebhyaḥ
Ablativepūrṇotkaṭāt pūrṇotkaṭābhyām pūrṇotkaṭebhyaḥ
Genitivepūrṇotkaṭasya pūrṇotkaṭayoḥ pūrṇotkaṭānām
Locativepūrṇotkaṭe pūrṇotkaṭayoḥ pūrṇotkaṭeṣu

Compound pūrṇotkaṭa -

Adverb -pūrṇotkaṭam -pūrṇotkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria