सुबन्तावली ?पूर्णोत्कट

Roma

पुमान्एकद्विबहु
प्रथमापूर्णोत्कटः पूर्णोत्कटौ पूर्णोत्कटाः
सम्बोधनम्पूर्णोत्कट पूर्णोत्कटौ पूर्णोत्कटाः
द्वितीयापूर्णोत्कटम् पूर्णोत्कटौ पूर्णोत्कटान्
तृतीयापूर्णोत्कटेन पूर्णोत्कटाभ्याम् पूर्णोत्कटैः पूर्णोत्कटेभिः
चतुर्थीपूर्णोत्कटाय पूर्णोत्कटाभ्याम् पूर्णोत्कटेभ्यः
पञ्चमीपूर्णोत्कटात् पूर्णोत्कटाभ्याम् पूर्णोत्कटेभ्यः
षष्ठीपूर्णोत्कटस्य पूर्णोत्कटयोः पूर्णोत्कटानाम्
सप्तमीपूर्णोत्कटे पूर्णोत्कटयोः पूर्णोत्कटेषु

समास पूर्णोत्कट

अव्यय ॰पूर्णोत्कटम् ॰पूर्णोत्कटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria