Declension table of pūrṇimānta

Deva

MasculineSingularDualPlural
Nominativepūrṇimāntaḥ pūrṇimāntau pūrṇimāntāḥ
Vocativepūrṇimānta pūrṇimāntau pūrṇimāntāḥ
Accusativepūrṇimāntam pūrṇimāntau pūrṇimāntān
Instrumentalpūrṇimāntena pūrṇimāntābhyām pūrṇimāntaiḥ pūrṇimāntebhiḥ
Dativepūrṇimāntāya pūrṇimāntābhyām pūrṇimāntebhyaḥ
Ablativepūrṇimāntāt pūrṇimāntābhyām pūrṇimāntebhyaḥ
Genitivepūrṇimāntasya pūrṇimāntayoḥ pūrṇimāntānām
Locativepūrṇimānte pūrṇimāntayoḥ pūrṇimānteṣu

Compound pūrṇimānta -

Adverb -pūrṇimāntam -pūrṇimāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria