Declension table of ?pūrṇavaināśika

Deva

MasculineSingularDualPlural
Nominativepūrṇavaināśikaḥ pūrṇavaināśikau pūrṇavaināśikāḥ
Vocativepūrṇavaināśika pūrṇavaināśikau pūrṇavaināśikāḥ
Accusativepūrṇavaināśikam pūrṇavaināśikau pūrṇavaināśikān
Instrumentalpūrṇavaināśikena pūrṇavaināśikābhyām pūrṇavaināśikaiḥ pūrṇavaināśikebhiḥ
Dativepūrṇavaināśikāya pūrṇavaināśikābhyām pūrṇavaināśikebhyaḥ
Ablativepūrṇavaināśikāt pūrṇavaināśikābhyām pūrṇavaināśikebhyaḥ
Genitivepūrṇavaināśikasya pūrṇavaināśikayoḥ pūrṇavaināśikānām
Locativepūrṇavaināśike pūrṇavaināśikayoḥ pūrṇavaināśikeṣu

Compound pūrṇavaināśika -

Adverb -pūrṇavaināśikam -pūrṇavaināśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria