सुबन्तावली ?पूर्णवैनाशिक

Roma

पुमान्एकद्विबहु
प्रथमापूर्णवैनाशिकः पूर्णवैनाशिकौ पूर्णवैनाशिकाः
सम्बोधनम्पूर्णवैनाशिक पूर्णवैनाशिकौ पूर्णवैनाशिकाः
द्वितीयापूर्णवैनाशिकम् पूर्णवैनाशिकौ पूर्णवैनाशिकान्
तृतीयापूर्णवैनाशिकेन पूर्णवैनाशिकाभ्याम् पूर्णवैनाशिकैः पूर्णवैनाशिकेभिः
चतुर्थीपूर्णवैनाशिकाय पूर्णवैनाशिकाभ्याम् पूर्णवैनाशिकेभ्यः
पञ्चमीपूर्णवैनाशिकात् पूर्णवैनाशिकाभ्याम् पूर्णवैनाशिकेभ्यः
षष्ठीपूर्णवैनाशिकस्य पूर्णवैनाशिकयोः पूर्णवैनाशिकानाम्
सप्तमीपूर्णवैनाशिके पूर्णवैनाशिकयोः पूर्णवैनाशिकेषु

समास पूर्णवैनाशिक

अव्यय ॰पूर्णवैनाशिकम् ॰पूर्णवैनाशिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria