Declension table of ?pūrṇamānasaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrṇamānasam | pūrṇamānase | pūrṇamānasāni |
Vocative | pūrṇamānasa | pūrṇamānase | pūrṇamānasāni |
Accusative | pūrṇamānasam | pūrṇamānase | pūrṇamānasāni |
Instrumental | pūrṇamānasena | pūrṇamānasābhyām | pūrṇamānasaiḥ |
Dative | pūrṇamānasāya | pūrṇamānasābhyām | pūrṇamānasebhyaḥ |
Ablative | pūrṇamānasāt | pūrṇamānasābhyām | pūrṇamānasebhyaḥ |
Genitive | pūrṇamānasasya | pūrṇamānasayoḥ | pūrṇamānasānām |
Locative | pūrṇamānase | pūrṇamānasayoḥ | pūrṇamānaseṣu |