सुबन्तावली ?पूर्णमानस

Roma

नपुंसकम्एकद्विबहु
प्रथमापूर्णमानसम् पूर्णमानसे पूर्णमानसानि
सम्बोधनम्पूर्णमानस पूर्णमानसे पूर्णमानसानि
द्वितीयापूर्णमानसम् पूर्णमानसे पूर्णमानसानि
तृतीयापूर्णमानसेन पूर्णमानसाभ्याम् पूर्णमानसैः
चतुर्थीपूर्णमानसाय पूर्णमानसाभ्याम् पूर्णमानसेभ्यः
पञ्चमीपूर्णमानसात् पूर्णमानसाभ्याम् पूर्णमानसेभ्यः
षष्ठीपूर्णमानसस्य पूर्णमानसयोः पूर्णमानसानाम्
सप्तमीपूर्णमानसे पूर्णमानसयोः पूर्णमानसेषु

समास पूर्णमानस

अव्यय ॰पूर्णमानसम् ॰पूर्णमानसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria