Declension table of pūrṇakumbha

Deva

NeuterSingularDualPlural
Nominativepūrṇakumbham pūrṇakumbhe pūrṇakumbhāni
Vocativepūrṇakumbha pūrṇakumbhe pūrṇakumbhāni
Accusativepūrṇakumbham pūrṇakumbhe pūrṇakumbhāni
Instrumentalpūrṇakumbhena pūrṇakumbhābhyām pūrṇakumbhaiḥ
Dativepūrṇakumbhāya pūrṇakumbhābhyām pūrṇakumbhebhyaḥ
Ablativepūrṇakumbhāt pūrṇakumbhābhyām pūrṇakumbhebhyaḥ
Genitivepūrṇakumbhasya pūrṇakumbhayoḥ pūrṇakumbhānām
Locativepūrṇakumbhe pūrṇakumbhayoḥ pūrṇakumbheṣu

Compound pūrṇakumbha -

Adverb -pūrṇakumbham -pūrṇakumbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria