Declension table of ?pūrṇacandraprāyaścittaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativepūrṇacandraprāyaścittaprakaraṇam pūrṇacandraprāyaścittaprakaraṇe pūrṇacandraprāyaścittaprakaraṇāni
Vocativepūrṇacandraprāyaścittaprakaraṇa pūrṇacandraprāyaścittaprakaraṇe pūrṇacandraprāyaścittaprakaraṇāni
Accusativepūrṇacandraprāyaścittaprakaraṇam pūrṇacandraprāyaścittaprakaraṇe pūrṇacandraprāyaścittaprakaraṇāni
Instrumentalpūrṇacandraprāyaścittaprakaraṇena pūrṇacandraprāyaścittaprakaraṇābhyām pūrṇacandraprāyaścittaprakaraṇaiḥ
Dativepūrṇacandraprāyaścittaprakaraṇāya pūrṇacandraprāyaścittaprakaraṇābhyām pūrṇacandraprāyaścittaprakaraṇebhyaḥ
Ablativepūrṇacandraprāyaścittaprakaraṇāt pūrṇacandraprāyaścittaprakaraṇābhyām pūrṇacandraprāyaścittaprakaraṇebhyaḥ
Genitivepūrṇacandraprāyaścittaprakaraṇasya pūrṇacandraprāyaścittaprakaraṇayoḥ pūrṇacandraprāyaścittaprakaraṇānām
Locativepūrṇacandraprāyaścittaprakaraṇe pūrṇacandraprāyaścittaprakaraṇayoḥ pūrṇacandraprāyaścittaprakaraṇeṣu

Compound pūrṇacandraprāyaścittaprakaraṇa -

Adverb -pūrṇacandraprāyaścittaprakaraṇam -pūrṇacandraprāyaścittaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria